2016-2017 基础梵语(一)

补充资料

叶少勇

2016.12.5更新

补充诗歌

आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥१॥

音频下载

 

रामो राजमणिः सदा विजयते
    रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू
    रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं
    रामस्य दासो ऽस्म्यहम् ।
रामे चित्तलयः सदा भवतु मे
    भो राम मामुद्धर ॥ २ ॥

音频下载

 

यस्य कस्य तरोर्मूलं येन केनापि मिश्रितम् ।
यस्मै कस्मै प्रदातव्यं यद्वा तद्वा भविष्यति ॥३॥

音频下载

वैद्यराज नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान्वैद्यः प्राणान्धनानि च ॥४॥

音频下载

 

किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् ।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥५॥

音频下载

==============================

Lesson 19

 

Bhagavadgītā 2.45
 

त्रैगुण्यविषया वेदा  निस्त्रैगुण्यो भवार्जुन ।

निर्द्वन्द्वो नित्यसत्त्वस्थो  निर्योगक्षेम आत्मवान्॥

traiguṇyaviṣayā vedā

    nistraiguṇyo bhavārjuna |

nirdvandvo nityasattvastho

    niryogakṣema ātmavān ||

 

  念诵    唱颂

 

徐梵澄译:

 

补充作业:

梵译汉

 यथा वृक्षस्तथा फलम् ॥ १ ॥

 यत्र धर्मस्तत्र जयः  ॥ २ ॥

 लोभः पापस्य कारणम्॥ ३ ॥

 भार्याः पुत्राश्च सुलभा ज्ञानं दुर्लभं लोके  ॥ ४ ॥

*******************************************

 

Lesson 20

 

Bhagavadgītā 2.48

योगस्थः कुरु कर्माणि  सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा  समत्वं योग उच्यते ॥

yogasthaḥ kuru karmāṇi  
  saṅgaṃ tyaktvā dhanañjaya |
siddhyasiddhyoḥ samo bhūtvā  
  samatvaṃ yoga ucyate ||

  念诵    唱颂

 

徐梵澄译:

 

补充作业:

梵译汉

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रममित्रस्य कुतः सुखम् ॥१॥

音频

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥२॥

音频

अनन्तं शास्त्रं बहुलाश्च विद्याः स्वल्पश्च कालः ॥३॥

 

注释:

① kutaḥ 疑问副词,从哪里来? ② 第六格可以表“对于……来说”。 ③ darpaṇa [阳] 镜子。

 

*******************************************

 

Lesson 21

 

Bhagavadgītā 2.49

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥

dūreṇa hy avaraṃ karma
  buddhiyogād dhanañjaya |
buddhau śaraṇam anviccha
  kṛpaṇāḥ phalahetavaḥ ||

  念诵    唱颂

 

徐梵澄译:

 

 

补充作业:

梵译汉,并标注划线动词的类、语态、时态、人称、数。

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखं मृगाः ॥१॥

音频

विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ॥२॥

音频

शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो मेघः ।
नीचो वदति कुरुते न वदति सुजनः करोत्येव ॥३॥

音频

 

词汇:
udyama [阳] 努力,勤奋。
sidh [动] 成功。
kārya [中] 事业
manoratha [阳] 希望,心愿。

vidvattva [中] 博学多知。
tulya [形] 相同,相似。
kadācana [不变] 任何时候。
sarvatra [不变] 一切地方。
vidvān 完成分词vidvas的单数第一格,智者。

śaradi 在秋天,śarad (秋天)的第七格
varṣā [阴] (复) 雨季。
gṛj [动] 发声
niḥsvana [形] 无声的。

*********************************************

 

 

Lesson 22

 

Bhagavadgītā 2.50

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्॥

buddhiyukto jahātīha
  ubhe sukṛtaduṣkṛte
tasmād yogāya yujyasva
  yogaḥ karmasu kauśalam ||

  念诵    唱颂

 

徐梵澄译:

 

 

补充作业:

梵译汉。

दूरस्थो ऽपि समीपस्थो यो वै मनसि वर्तते ॥ १ ॥
अधनेभ्यो धनदानं कृत्वा नरपतिः महापुण्यमलभत ॥ २ ॥
धर्मो हतो हन्ति धर्मो रक्षति रक्षितः ॥ ३ ॥
मनसा चिन्तितं कार्यं वचसा न प्रकाशयेत्॥ ४ ॥
ईश्वरशक्त्या मृतजना अपि जीविष्यन्ति ॥ ५ ॥

 

词汇:

samīpa [中] 附近,身边。
vṛt [动1] vartate 存在,转动。
puṇya  [中] 福德。
rakṣ  [动1] rakṣati 保护。
prakāś [动1] 使动:prakāśayati 显示,展示。
śakti [阴] 能力,力量。

*********************************************

 

 

Lesson 23

 

Bhagavadgītā 2.51

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्॥

karmajaṃ buddhiyuktā hi
  phalaṃ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ
  padaṃ gacchanty anāmayam ||

  念诵    唱颂

 

徐梵澄译:

 

 

补充作业:

梵译汉

बुद्धः सत्त्वान्संसारान्निर्वाणं नयति ॥ १ ॥

लोके को ऽप्युत्थितः पतति को ऽपि पतितो ऽप्युत्तिष्ठते ॥ २ ॥

यदात्मनः प्रतिकूलं न तत्परस्य संदधासि ॥ ३ ॥

सर्वपापस्याकरणं कुशलस्योपसम्पदः ।
स्वचित्तपर्यवदनमेतद्बुद्धस्य शासनम् ॥ ४ ॥

एवं मया श्रुतम् ॥ ५ ॥

 

词汇:

sattva [阳] 众生。
saṃsāra [阳] 生死轮回。
utthita  ut-√sthā的ppp.
para [阳] 他人。
upasampada [阳] 到达,行至。
paryavadāna [中] 净化,清净。
etad 指示代词,中性,单数。

*********************************************

 

 

Lesson 24

Bhagavadgītā 2.52

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥

yadā te mohakalilaṃ
  buddhir vyatitariṣyati |
tadā gantāsi nirvedaṃ
  śrotavyasya śrutasya ca ||

  念诵    唱颂

 

徐梵澄译:

 

 

补充作业:

梵译汉

गते शोको न कर्तव्यः ॥ १ ॥
भगवानाह तेन हि कुलपुत्र शृणु साधु च सुष्ठु च मनसि कुरु । भाषिष्ये ऽहं ते ॥ २ ॥
सेनापतौ यशो गन्ता
न तु योधान्कथंचन ॥ ३ ॥
सो ऽर्हत्त्वं प्राप्य चिरेण सम्यक्सम्बोधिं प्राप्नोति ॥ ४ ॥

 

词汇:

sādhu ca suṣṭhu ca 善哉善哉
manasi + √kṛ 思考
kathaṃcana 无论如何
arhat [阳] 阿罗汉
cireṇa [不变] 经过很久

*********************************************

 

Lesson 25

Bhagavadgītā 2.53

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ॥
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥

śrutivipratipannā te
  yadā sthāsyati niścalā ||
samādhāv acalā buddhis
  tadā yogam avāpsyasi ||

  念诵    唱颂

 

徐梵澄译:

 

补充阅读:

梵文谜语

न तस्यादिर्न तस्यान्तो यो मध्ये तस्य तिष्ठति ।
तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद ॥

音频

 

补充作业:

梵译汉

सर्वे ऽत्र सुखिनः सन्तु सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखितो भवेत् ॥

音频

佛陀故事(一)   音频

******************************************

 

Lesson 26

Bhagavadgītā 2.54

अर्जुन उवाच

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥

arjuna uvāca
sthitaprajñasya kā bhāṣā
samādhisthasya keśava |
sthitadhīḥ kiṃ prabhāṣeta
kim āsīta vrajeta kim ||

  念诵    唱颂

 

徐梵澄译:

 

补充作业:

佛陀故事(二)   音频

 

******************************************

 

Lesson 27

Bhagavadgītā 2.55

श्रीभगवानुवाच

प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥


śrībhagavān uvāca

prajahāti yadā kāmān
  sarvān pārtha manogatān
ātmany evātmanā tuṣṭaḥ
  sthitaprajñas tadocyate 2.55

  念诵    唱颂

 

徐梵澄译:

 

补充作业:

佛陀故事(三)   音频

 

******************************************

 

Lesson 28

Bhagavadgītā 2.56

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥

duḥkheṣv anudvignamanāḥ
  sukheṣu vigataspṛhaḥ |
vītarāgabhayakrodhaḥ
  sthitadhīr munir ucyate ||

  念诵    唱颂

 

徐梵澄译:

 

 

补充作业:

梵译汉

नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत निर्देशं भृतको यथा ॥१॥

音频

हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् ।
श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् ॥२॥

音频

कन्या वरयते रूपं माता वित्तं पिता श्रुतम् ।
बन्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥३॥

音频

nirdeśa[阳]指示,命令。
varayate, √vṛ 选择
itara [形] 其他的(依代词变格)

 

******************************************

 

Lesson 29

Bhagavadgītā 2.57

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥

yaḥ sarvatrānabhisnehas
tattatprāpya śubhāśubham |
nābhinandati na dveṣṭi
tasya prajñā pratiṣṭhitā ||

  念诵    唱颂

 

徐梵澄译:

 

 

补充作业:

梵译汉

परोपकाराय वहन्ति नद्यः परोपकाराय दुहन्ति गावः ।
परोपकाराय फलन्ति वृक्षाः परोपकारार्थमिदं शरीरम् ॥१॥ Upendravajrā

音频

येषां रात्रिदिवापाये ह्यायुरल्पतरं भवेत्।
अल्पोदके व मत्स्यानां का नु तेषां रतिर्भवेत्॥२॥

 

词汇

gāvaḥ ,gau牛, 复数第一格
divā [不变]白天
apāya[阳] 逝去。
āyus [中] 生命
alpatara [形] 更少, alpa的比较级

******************************************

 

Lesson 30

Bhagavadgītā 2.58

यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥

yadā saṃharate cāyaṃ
  kūrmo ’ṅgānīva sarvaśaḥ |
indriyāṇīndriyārthebhyas
  tasya prajñā pratiṣṭhitā ||

  念诵    唱颂

 

徐梵澄译:

 

补充作业:

梵译汉

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्
 दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
  यत्ने कृते यदि न सिध्यति को ऽत्र दोषः ॥ Vasantatilakā

词汇

lakṣmī,[阴]幸运女神
daiva[中] 命运。
kāpuruṣa[阳]懦夫。
pauruṣa [中]大丈夫气概,伟业。

भोगा न भुक्ता वयमेव भुक्तास्
तपो न तप्तं वयमेव तप्ताः ।
कालो न यातो वयमेव यातास्
तृष्णा न जीर्णा वयमेव जीर्णाः ॥ Indravajrā

音频

******************************************

 

Lesson 31

Bhagavadgītā 2.59

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसो ऽप्यस्य परं दृष्ट्वा निवर्तते ॥

viṣayā vinivartante
  nirāhārasya dehinaḥ |
rasavarjaṃ raso ’py asya
  paraṃ dṛṣṭvā nivartate ||

  念诵    唱颂

 

徐梵澄译:

 

阅读:

शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥

音频1 音频2

补充作业:

梵译汉

यदा किंचिज्ज्ञो ऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञो ऽस्मीत्यभवदवलिप्तं मम मनः
यदा किंचित्किंचिद्बुधजनसकाशादवगतं
तदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ॥ Śikhariṇī

音频

अकरुणत्वमकारणविग्रहः
परधने परयोषिति च स्पृहा ।
सुजनबन्धुजनेष्वसहिष्णुता
प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥ ॥ Drutavilambita

音频

विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्यपटुता युधि विक्रमः ।
यशसि चाभिरतिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ ॥ Drutavilambita

音频